Declension table of ?bastaśṛṅgī

Deva

FeminineSingularDualPlural
Nominativebastaśṛṅgī bastaśṛṅgyau bastaśṛṅgyaḥ
Vocativebastaśṛṅgi bastaśṛṅgyau bastaśṛṅgyaḥ
Accusativebastaśṛṅgīm bastaśṛṅgyau bastaśṛṅgīḥ
Instrumentalbastaśṛṅgyā bastaśṛṅgībhyām bastaśṛṅgībhiḥ
Dativebastaśṛṅgyai bastaśṛṅgībhyām bastaśṛṅgībhyaḥ
Ablativebastaśṛṅgyāḥ bastaśṛṅgībhyām bastaśṛṅgībhyaḥ
Genitivebastaśṛṅgyāḥ bastaśṛṅgyoḥ bastaśṛṅgīṇām
Locativebastaśṛṅgyām bastaśṛṅgyoḥ bastaśṛṅgīṣu

Compound bastaśṛṅgi - bastaśṛṅgī -

Adverb -bastaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria