Declension table of ?bastamūtra

Deva

NeuterSingularDualPlural
Nominativebastamūtram bastamūtre bastamūtrāṇi
Vocativebastamūtra bastamūtre bastamūtrāṇi
Accusativebastamūtram bastamūtre bastamūtrāṇi
Instrumentalbastamūtreṇa bastamūtrābhyām bastamūtraiḥ
Dativebastamūtrāya bastamūtrābhyām bastamūtrebhyaḥ
Ablativebastamūtrāt bastamūtrābhyām bastamūtrebhyaḥ
Genitivebastamūtrasya bastamūtrayoḥ bastamūtrāṇām
Locativebastamūtre bastamūtrayoḥ bastamūtreṣu

Compound bastamūtra -

Adverb -bastamūtram -bastamūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria