Declension table of ?bastamukhī

Deva

FeminineSingularDualPlural
Nominativebastamukhī bastamukhyau bastamukhyaḥ
Vocativebastamukhi bastamukhyau bastamukhyaḥ
Accusativebastamukhīm bastamukhyau bastamukhīḥ
Instrumentalbastamukhyā bastamukhībhyām bastamukhībhiḥ
Dativebastamukhyai bastamukhībhyām bastamukhībhyaḥ
Ablativebastamukhyāḥ bastamukhībhyām bastamukhībhyaḥ
Genitivebastamukhyāḥ bastamukhyoḥ bastamukhīnām
Locativebastamukhyām bastamukhyoḥ bastamukhīṣu

Compound bastamukhi - bastamukhī -

Adverb -bastamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria