Declension table of ?bastamodā

Deva

FeminineSingularDualPlural
Nominativebastamodā bastamode bastamodāḥ
Vocativebastamode bastamode bastamodāḥ
Accusativebastamodām bastamode bastamodāḥ
Instrumentalbastamodayā bastamodābhyām bastamodābhiḥ
Dativebastamodāyai bastamodābhyām bastamodābhyaḥ
Ablativebastamodāyāḥ bastamodābhyām bastamodābhyaḥ
Genitivebastamodāyāḥ bastamodayoḥ bastamodānām
Locativebastamodāyām bastamodayoḥ bastamodāsu

Adverb -bastamodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria