Declension table of ?bastakarṇa

Deva

MasculineSingularDualPlural
Nominativebastakarṇaḥ bastakarṇau bastakarṇāḥ
Vocativebastakarṇa bastakarṇau bastakarṇāḥ
Accusativebastakarṇam bastakarṇau bastakarṇān
Instrumentalbastakarṇena bastakarṇābhyām bastakarṇaiḥ bastakarṇebhiḥ
Dativebastakarṇāya bastakarṇābhyām bastakarṇebhyaḥ
Ablativebastakarṇāt bastakarṇābhyām bastakarṇebhyaḥ
Genitivebastakarṇasya bastakarṇayoḥ bastakarṇānām
Locativebastakarṇe bastakarṇayoḥ bastakarṇeṣu

Compound bastakarṇa -

Adverb -bastakarṇam -bastakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria