Declension table of ?bastagandhākṛti

Deva

FeminineSingularDualPlural
Nominativebastagandhākṛtiḥ bastagandhākṛtī bastagandhākṛtayaḥ
Vocativebastagandhākṛte bastagandhākṛtī bastagandhākṛtayaḥ
Accusativebastagandhākṛtim bastagandhākṛtī bastagandhākṛtīḥ
Instrumentalbastagandhākṛtyā bastagandhākṛtibhyām bastagandhākṛtibhiḥ
Dativebastagandhākṛtyai bastagandhākṛtaye bastagandhākṛtibhyām bastagandhākṛtibhyaḥ
Ablativebastagandhākṛtyāḥ bastagandhākṛteḥ bastagandhākṛtibhyām bastagandhākṛtibhyaḥ
Genitivebastagandhākṛtyāḥ bastagandhākṛteḥ bastagandhākṛtyoḥ bastagandhākṛtīnām
Locativebastagandhākṛtyām bastagandhākṛtau bastagandhākṛtyoḥ bastagandhākṛtiṣu

Compound bastagandhākṛti -

Adverb -bastagandhākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria