Declension table of ?bastāntrī

Deva

FeminineSingularDualPlural
Nominativebastāntrī bastāntryau bastāntryaḥ
Vocativebastāntri bastāntryau bastāntryaḥ
Accusativebastāntrīm bastāntryau bastāntrīḥ
Instrumentalbastāntryā bastāntrībhyām bastāntrībhiḥ
Dativebastāntryai bastāntrībhyām bastāntrībhyaḥ
Ablativebastāntryāḥ bastāntrībhyām bastāntrībhyaḥ
Genitivebastāntryāḥ bastāntryoḥ bastāntrīṇām
Locativebastāntryām bastāntryoḥ bastāntrīṣu

Compound bastāntri - bastāntrī -

Adverb -bastāntri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria