Declension table of ?bastābhivāśin

Deva

NeuterSingularDualPlural
Nominativebastābhivāśi bastābhivāśinī bastābhivāśīni
Vocativebastābhivāśin bastābhivāśi bastābhivāśinī bastābhivāśīni
Accusativebastābhivāśi bastābhivāśinī bastābhivāśīni
Instrumentalbastābhivāśinā bastābhivāśibhyām bastābhivāśibhiḥ
Dativebastābhivāśine bastābhivāśibhyām bastābhivāśibhyaḥ
Ablativebastābhivāśinaḥ bastābhivāśibhyām bastābhivāśibhyaḥ
Genitivebastābhivāśinaḥ bastābhivāśinoḥ bastābhivāśinām
Locativebastābhivāśini bastābhivāśinoḥ bastābhivāśiṣu

Compound bastābhivāśi -

Adverb -bastābhivāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria