Declension table of ?bastābhivāśin

Deva

MasculineSingularDualPlural
Nominativebastābhivāśī bastābhivāśinau bastābhivāśinaḥ
Vocativebastābhivāśin bastābhivāśinau bastābhivāśinaḥ
Accusativebastābhivāśinam bastābhivāśinau bastābhivāśinaḥ
Instrumentalbastābhivāśinā bastābhivāśibhyām bastābhivāśibhiḥ
Dativebastābhivāśine bastābhivāśibhyām bastābhivāśibhyaḥ
Ablativebastābhivāśinaḥ bastābhivāśibhyām bastābhivāśibhyaḥ
Genitivebastābhivāśinaḥ bastābhivāśinoḥ bastābhivāśinām
Locativebastābhivāśini bastābhivāśinoḥ bastābhivāśiṣu

Compound bastābhivāśi -

Adverb -bastābhivāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria