Declension table of ?bastaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bastaḥ | bastau | bastāḥ |
Vocative | basta | bastau | bastāḥ |
Accusative | bastam | bastau | bastān |
Instrumental | bastena | bastābhyām | bastaiḥ |
Dative | bastāya | bastābhyām | bastebhyaḥ |
Ablative | bastāt | bastābhyām | bastebhyaḥ |
Genitive | bastasya | bastayoḥ | bastānām |
Locative | baste | bastayoḥ | basteṣu |