Declension table of ?barhivāhana

Deva

MasculineSingularDualPlural
Nominativebarhivāhanaḥ barhivāhanau barhivāhanāḥ
Vocativebarhivāhana barhivāhanau barhivāhanāḥ
Accusativebarhivāhanam barhivāhanau barhivāhanān
Instrumentalbarhivāhanena barhivāhanābhyām barhivāhanaiḥ barhivāhanebhiḥ
Dativebarhivāhanāya barhivāhanābhyām barhivāhanebhyaḥ
Ablativebarhivāhanāt barhivāhanābhyām barhivāhanebhyaḥ
Genitivebarhivāhanasya barhivāhanayoḥ barhivāhanānām
Locativebarhivāhane barhivāhanayoḥ barhivāhaneṣu

Compound barhivāhana -

Adverb -barhivāhanam -barhivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria