Declension table of ?barhiṣmatī

Deva

FeminineSingularDualPlural
Nominativebarhiṣmatī barhiṣmatyau barhiṣmatyaḥ
Vocativebarhiṣmati barhiṣmatyau barhiṣmatyaḥ
Accusativebarhiṣmatīm barhiṣmatyau barhiṣmatīḥ
Instrumentalbarhiṣmatyā barhiṣmatībhyām barhiṣmatībhiḥ
Dativebarhiṣmatyai barhiṣmatībhyām barhiṣmatībhyaḥ
Ablativebarhiṣmatyāḥ barhiṣmatībhyām barhiṣmatībhyaḥ
Genitivebarhiṣmatyāḥ barhiṣmatyoḥ barhiṣmatīnām
Locativebarhiṣmatyām barhiṣmatyoḥ barhiṣmatīṣu

Compound barhiṣmati - barhiṣmatī -

Adverb -barhiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria