Declension table of ?barhiṣmatā

Deva

FeminineSingularDualPlural
Nominativebarhiṣmatā barhiṣmate barhiṣmatāḥ
Vocativebarhiṣmate barhiṣmate barhiṣmatāḥ
Accusativebarhiṣmatām barhiṣmate barhiṣmatāḥ
Instrumentalbarhiṣmatayā barhiṣmatābhyām barhiṣmatābhiḥ
Dativebarhiṣmatāyai barhiṣmatābhyām barhiṣmatābhyaḥ
Ablativebarhiṣmatāyāḥ barhiṣmatābhyām barhiṣmatābhyaḥ
Genitivebarhiṣmatāyāḥ barhiṣmatayoḥ barhiṣmatānām
Locativebarhiṣmatāyām barhiṣmatayoḥ barhiṣmatāsu

Adverb -barhiṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria