Declension table of ?barhiṣmat

Deva

MasculineSingularDualPlural
Nominativebarhiṣmān barhiṣmantau barhiṣmantaḥ
Vocativebarhiṣman barhiṣmantau barhiṣmantaḥ
Accusativebarhiṣmantam barhiṣmantau barhiṣmataḥ
Instrumentalbarhiṣmatā barhiṣmadbhyām barhiṣmadbhiḥ
Dativebarhiṣmate barhiṣmadbhyām barhiṣmadbhyaḥ
Ablativebarhiṣmataḥ barhiṣmadbhyām barhiṣmadbhyaḥ
Genitivebarhiṣmataḥ barhiṣmatoḥ barhiṣmatām
Locativebarhiṣmati barhiṣmatoḥ barhiṣmatsu

Compound barhiṣmat -

Adverb -barhiṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria