Declension table of ?barhiṣadā

Deva

FeminineSingularDualPlural
Nominativebarhiṣadā barhiṣade barhiṣadāḥ
Vocativebarhiṣade barhiṣade barhiṣadāḥ
Accusativebarhiṣadām barhiṣade barhiṣadāḥ
Instrumentalbarhiṣadayā barhiṣadābhyām barhiṣadābhiḥ
Dativebarhiṣadāyai barhiṣadābhyām barhiṣadābhyaḥ
Ablativebarhiṣadāyāḥ barhiṣadābhyām barhiṣadābhyaḥ
Genitivebarhiṣadāyāḥ barhiṣadayoḥ barhiṣadānām
Locativebarhiṣadāyām barhiṣadayoḥ barhiṣadāsu

Adverb -barhiṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria