Declension table of ?barhiṣada

Deva

MasculineSingularDualPlural
Nominativebarhiṣadaḥ barhiṣadau barhiṣadāḥ
Vocativebarhiṣada barhiṣadau barhiṣadāḥ
Accusativebarhiṣadam barhiṣadau barhiṣadān
Instrumentalbarhiṣadena barhiṣadābhyām barhiṣadaiḥ barhiṣadebhiḥ
Dativebarhiṣadāya barhiṣadābhyām barhiṣadebhyaḥ
Ablativebarhiṣadāt barhiṣadābhyām barhiṣadebhyaḥ
Genitivebarhiṣadasya barhiṣadayoḥ barhiṣadānām
Locativebarhiṣade barhiṣadayoḥ barhiṣadeṣu

Compound barhiṣada -

Adverb -barhiṣadam -barhiṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria