Declension table of ?barhiṣṭha

Deva

NeuterSingularDualPlural
Nominativebarhiṣṭham barhiṣṭhe barhiṣṭhāni
Vocativebarhiṣṭha barhiṣṭhe barhiṣṭhāni
Accusativebarhiṣṭham barhiṣṭhe barhiṣṭhāni
Instrumentalbarhiṣṭhena barhiṣṭhābhyām barhiṣṭhaiḥ
Dativebarhiṣṭhāya barhiṣṭhābhyām barhiṣṭhebhyaḥ
Ablativebarhiṣṭhāt barhiṣṭhābhyām barhiṣṭhebhyaḥ
Genitivebarhiṣṭhasya barhiṣṭhayoḥ barhiṣṭhānām
Locativebarhiṣṭhe barhiṣṭhayoḥ barhiṣṭheṣu

Compound barhiṣṭha -

Adverb -barhiṣṭham -barhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria