Declension table of ?barhiṣṭha

Deva

MasculineSingularDualPlural
Nominativebarhiṣṭhaḥ barhiṣṭhau barhiṣṭhāḥ
Vocativebarhiṣṭha barhiṣṭhau barhiṣṭhāḥ
Accusativebarhiṣṭham barhiṣṭhau barhiṣṭhān
Instrumentalbarhiṣṭhena barhiṣṭhābhyām barhiṣṭhaiḥ barhiṣṭhebhiḥ
Dativebarhiṣṭhāya barhiṣṭhābhyām barhiṣṭhebhyaḥ
Ablativebarhiṣṭhāt barhiṣṭhābhyām barhiṣṭhebhyaḥ
Genitivebarhiṣṭhasya barhiṣṭhayoḥ barhiṣṭhānām
Locativebarhiṣṭhe barhiṣṭhayoḥ barhiṣṭheṣu

Compound barhiṣṭha -

Adverb -barhiṣṭham -barhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria