Declension table of ?barhiṇavāhana

Deva

MasculineSingularDualPlural
Nominativebarhiṇavāhanaḥ barhiṇavāhanau barhiṇavāhanāḥ
Vocativebarhiṇavāhana barhiṇavāhanau barhiṇavāhanāḥ
Accusativebarhiṇavāhanam barhiṇavāhanau barhiṇavāhanān
Instrumentalbarhiṇavāhanena barhiṇavāhanābhyām barhiṇavāhanaiḥ barhiṇavāhanebhiḥ
Dativebarhiṇavāhanāya barhiṇavāhanābhyām barhiṇavāhanebhyaḥ
Ablativebarhiṇavāhanāt barhiṇavāhanābhyām barhiṇavāhanebhyaḥ
Genitivebarhiṇavāhanasya barhiṇavāhanayoḥ barhiṇavāhanānām
Locativebarhiṇavāhane barhiṇavāhanayoḥ barhiṇavāhaneṣu

Compound barhiṇavāhana -

Adverb -barhiṇavāhanam -barhiṇavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria