Declension table of ?barhiṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebarhiṇalakṣaṇam barhiṇalakṣaṇe barhiṇalakṣaṇāni
Vocativebarhiṇalakṣaṇa barhiṇalakṣaṇe barhiṇalakṣaṇāni
Accusativebarhiṇalakṣaṇam barhiṇalakṣaṇe barhiṇalakṣaṇāni
Instrumentalbarhiṇalakṣaṇena barhiṇalakṣaṇābhyām barhiṇalakṣaṇaiḥ
Dativebarhiṇalakṣaṇāya barhiṇalakṣaṇābhyām barhiṇalakṣaṇebhyaḥ
Ablativebarhiṇalakṣaṇāt barhiṇalakṣaṇābhyām barhiṇalakṣaṇebhyaḥ
Genitivebarhiṇalakṣaṇasya barhiṇalakṣaṇayoḥ barhiṇalakṣaṇānām
Locativebarhiṇalakṣaṇe barhiṇalakṣaṇayoḥ barhiṇalakṣaṇeṣu

Compound barhiṇalakṣaṇa -

Adverb -barhiṇalakṣaṇam -barhiṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria