Declension table of ?barhaṇāvatā

Deva

FeminineSingularDualPlural
Nominativebarhaṇāvatā barhaṇāvate barhaṇāvatāḥ
Vocativebarhaṇāvate barhaṇāvate barhaṇāvatāḥ
Accusativebarhaṇāvatām barhaṇāvate barhaṇāvatāḥ
Instrumentalbarhaṇāvatayā barhaṇāvatābhyām barhaṇāvatābhiḥ
Dativebarhaṇāvatāyai barhaṇāvatābhyām barhaṇāvatābhyaḥ
Ablativebarhaṇāvatāyāḥ barhaṇāvatābhyām barhaṇāvatābhyaḥ
Genitivebarhaṇāvatāyāḥ barhaṇāvatayoḥ barhaṇāvatānām
Locativebarhaṇāvatāyām barhaṇāvatayoḥ barhaṇāvatāsu

Adverb -barhaṇāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria