Declension table of ?barhaṇāvat

Deva

MasculineSingularDualPlural
Nominativebarhaṇāvān barhaṇāvantau barhaṇāvantaḥ
Vocativebarhaṇāvan barhaṇāvantau barhaṇāvantaḥ
Accusativebarhaṇāvantam barhaṇāvantau barhaṇāvataḥ
Instrumentalbarhaṇāvatā barhaṇāvadbhyām barhaṇāvadbhiḥ
Dativebarhaṇāvate barhaṇāvadbhyām barhaṇāvadbhyaḥ
Ablativebarhaṇāvataḥ barhaṇāvadbhyām barhaṇāvadbhyaḥ
Genitivebarhaṇāvataḥ barhaṇāvatoḥ barhaṇāvatām
Locativebarhaṇāvati barhaṇāvatoḥ barhaṇāvatsu

Compound barhaṇāvat -

Adverb -barhaṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria