Declension table of ?banditva

Deva

NeuterSingularDualPlural
Nominativebanditvam banditve banditvāni
Vocativebanditva banditve banditvāni
Accusativebanditvam banditve banditvāni
Instrumentalbanditvena banditvābhyām banditvaiḥ
Dativebanditvāya banditvābhyām banditvebhyaḥ
Ablativebanditvāt banditvābhyām banditvebhyaḥ
Genitivebanditvasya banditvayoḥ banditvānām
Locativebanditve banditvayoḥ banditveṣu

Compound banditva -

Adverb -banditvam -banditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria