Declension table of ?banditā

Deva

FeminineSingularDualPlural
Nominativebanditā bandite banditāḥ
Vocativebandite bandite banditāḥ
Accusativebanditām bandite banditāḥ
Instrumentalbanditayā banditābhyām banditābhiḥ
Dativebanditāyai banditābhyām banditābhyaḥ
Ablativebanditāyāḥ banditābhyām banditābhyaḥ
Genitivebanditāyāḥ banditayoḥ banditānām
Locativebanditāyām banditayoḥ banditāsu

Adverb -banditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria