Declension table of ?bandisthitā

Deva

FeminineSingularDualPlural
Nominativebandisthitā bandisthite bandisthitāḥ
Vocativebandisthite bandisthite bandisthitāḥ
Accusativebandisthitām bandisthite bandisthitāḥ
Instrumentalbandisthitayā bandisthitābhyām bandisthitābhiḥ
Dativebandisthitāyai bandisthitābhyām bandisthitābhyaḥ
Ablativebandisthitāyāḥ bandisthitābhyām bandisthitābhyaḥ
Genitivebandisthitāyāḥ bandisthitayoḥ bandisthitānām
Locativebandisthitāyām bandisthitayoḥ bandisthitāsu

Adverb -bandisthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria