Declension table of ?bandīpāla

Deva

MasculineSingularDualPlural
Nominativebandīpālaḥ bandīpālau bandīpālāḥ
Vocativebandīpāla bandīpālau bandīpālāḥ
Accusativebandīpālam bandīpālau bandīpālān
Instrumentalbandīpālena bandīpālābhyām bandīpālaiḥ bandīpālebhiḥ
Dativebandīpālāya bandīpālābhyām bandīpālebhyaḥ
Ablativebandīpālāt bandīpālābhyām bandīpālebhyaḥ
Genitivebandīpālasya bandīpālayoḥ bandīpālānām
Locativebandīpāle bandīpālayoḥ bandīpāleṣu

Compound bandīpāla -

Adverb -bandīpālam -bandīpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria