Declension table of ?bandīkṛta

Deva

NeuterSingularDualPlural
Nominativebandīkṛtam bandīkṛte bandīkṛtāni
Vocativebandīkṛta bandīkṛte bandīkṛtāni
Accusativebandīkṛtam bandīkṛte bandīkṛtāni
Instrumentalbandīkṛtena bandīkṛtābhyām bandīkṛtaiḥ
Dativebandīkṛtāya bandīkṛtābhyām bandīkṛtebhyaḥ
Ablativebandīkṛtāt bandīkṛtābhyām bandīkṛtebhyaḥ
Genitivebandīkṛtasya bandīkṛtayoḥ bandīkṛtānām
Locativebandīkṛte bandīkṛtayoḥ bandīkṛteṣu

Compound bandīkṛta -

Adverb -bandīkṛtam -bandīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria