Declension table of ?bandīkṛta

Deva

MasculineSingularDualPlural
Nominativebandīkṛtaḥ bandīkṛtau bandīkṛtāḥ
Vocativebandīkṛta bandīkṛtau bandīkṛtāḥ
Accusativebandīkṛtam bandīkṛtau bandīkṛtān
Instrumentalbandīkṛtena bandīkṛtābhyām bandīkṛtaiḥ bandīkṛtebhiḥ
Dativebandīkṛtāya bandīkṛtābhyām bandīkṛtebhyaḥ
Ablativebandīkṛtāt bandīkṛtābhyām bandīkṛtebhyaḥ
Genitivebandīkṛtasya bandīkṛtayoḥ bandīkṛtānām
Locativebandīkṛte bandīkṛtayoḥ bandīkṛteṣu

Compound bandīkṛta -

Adverb -bandīkṛtam -bandīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria