Declension table of ?bandīgṛhīta

Deva

MasculineSingularDualPlural
Nominativebandīgṛhītaḥ bandīgṛhītau bandīgṛhītāḥ
Vocativebandīgṛhīta bandīgṛhītau bandīgṛhītāḥ
Accusativebandīgṛhītam bandīgṛhītau bandīgṛhītān
Instrumentalbandīgṛhītena bandīgṛhītābhyām bandīgṛhītaiḥ bandīgṛhītebhiḥ
Dativebandīgṛhītāya bandīgṛhītābhyām bandīgṛhītebhyaḥ
Ablativebandīgṛhītāt bandīgṛhītābhyām bandīgṛhītebhyaḥ
Genitivebandīgṛhītasya bandīgṛhītayoḥ bandīgṛhītānām
Locativebandīgṛhīte bandīgṛhītayoḥ bandīgṛhīteṣu

Compound bandīgṛhīta -

Adverb -bandīgṛhītam -bandīgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria