Declension table of ?bandhuvatā

Deva

FeminineSingularDualPlural
Nominativebandhuvatā bandhuvate bandhuvatāḥ
Vocativebandhuvate bandhuvate bandhuvatāḥ
Accusativebandhuvatām bandhuvate bandhuvatāḥ
Instrumentalbandhuvatayā bandhuvatābhyām bandhuvatābhiḥ
Dativebandhuvatāyai bandhuvatābhyām bandhuvatābhyaḥ
Ablativebandhuvatāyāḥ bandhuvatābhyām bandhuvatābhyaḥ
Genitivebandhuvatāyāḥ bandhuvatayoḥ bandhuvatānām
Locativebandhuvatāyām bandhuvatayoḥ bandhuvatāsu

Adverb -bandhuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria