Declension table of ?bandhuvarman

Deva

MasculineSingularDualPlural
Nominativebandhuvarmā bandhuvarmāṇau bandhuvarmāṇaḥ
Vocativebandhuvarman bandhuvarmāṇau bandhuvarmāṇaḥ
Accusativebandhuvarmāṇam bandhuvarmāṇau bandhuvarmaṇaḥ
Instrumentalbandhuvarmaṇā bandhuvarmabhyām bandhuvarmabhiḥ
Dativebandhuvarmaṇe bandhuvarmabhyām bandhuvarmabhyaḥ
Ablativebandhuvarmaṇaḥ bandhuvarmabhyām bandhuvarmabhyaḥ
Genitivebandhuvarmaṇaḥ bandhuvarmaṇoḥ bandhuvarmaṇām
Locativebandhuvarmaṇi bandhuvarmaṇoḥ bandhuvarmasu

Compound bandhuvarma -

Adverb -bandhuvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria