Declension table of ?bandhūra

Deva

NeuterSingularDualPlural
Nominativebandhūram bandhūre bandhūrāṇi
Vocativebandhūra bandhūre bandhūrāṇi
Accusativebandhūram bandhūre bandhūrāṇi
Instrumentalbandhūreṇa bandhūrābhyām bandhūraiḥ
Dativebandhūrāya bandhūrābhyām bandhūrebhyaḥ
Ablativebandhūrāt bandhūrābhyām bandhūrebhyaḥ
Genitivebandhūrasya bandhūrayoḥ bandhūrāṇām
Locativebandhūre bandhūrayoḥ bandhūreṣu

Compound bandhūra -

Adverb -bandhūram -bandhūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria