Declension table of ?bandhūkapuṣparajas

Deva

NeuterSingularDualPlural
Nominativebandhūkapuṣparajaḥ bandhūkapuṣparajasī bandhūkapuṣparajāṃsi
Vocativebandhūkapuṣparajaḥ bandhūkapuṣparajasī bandhūkapuṣparajāṃsi
Accusativebandhūkapuṣparajaḥ bandhūkapuṣparajasī bandhūkapuṣparajāṃsi
Instrumentalbandhūkapuṣparajasā bandhūkapuṣparajobhyām bandhūkapuṣparajobhiḥ
Dativebandhūkapuṣparajase bandhūkapuṣparajobhyām bandhūkapuṣparajobhyaḥ
Ablativebandhūkapuṣparajasaḥ bandhūkapuṣparajobhyām bandhūkapuṣparajobhyaḥ
Genitivebandhūkapuṣparajasaḥ bandhūkapuṣparajasoḥ bandhūkapuṣparajasām
Locativebandhūkapuṣparajasi bandhūkapuṣparajasoḥ bandhūkapuṣparajaḥsu

Compound bandhūkapuṣparajas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria