Declension table of bandhūka

Deva

MasculineSingularDualPlural
Nominativebandhūkaḥ bandhūkau bandhūkāḥ
Vocativebandhūka bandhūkau bandhūkāḥ
Accusativebandhūkam bandhūkau bandhūkān
Instrumentalbandhūkena bandhūkābhyām bandhūkaiḥ bandhūkebhiḥ
Dativebandhūkāya bandhūkābhyām bandhūkebhyaḥ
Ablativebandhūkāt bandhūkābhyām bandhūkebhyaḥ
Genitivebandhūkasya bandhūkayoḥ bandhūkānām
Locativebandhūke bandhūkayoḥ bandhūkeṣu

Compound bandhūka -

Adverb -bandhūkam -bandhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria