Declension table of ?bandhūkṛta

Deva

MasculineSingularDualPlural
Nominativebandhūkṛtaḥ bandhūkṛtau bandhūkṛtāḥ
Vocativebandhūkṛta bandhūkṛtau bandhūkṛtāḥ
Accusativebandhūkṛtam bandhūkṛtau bandhūkṛtān
Instrumentalbandhūkṛtena bandhūkṛtābhyām bandhūkṛtaiḥ bandhūkṛtebhiḥ
Dativebandhūkṛtāya bandhūkṛtābhyām bandhūkṛtebhyaḥ
Ablativebandhūkṛtāt bandhūkṛtābhyām bandhūkṛtebhyaḥ
Genitivebandhūkṛtasya bandhūkṛtayoḥ bandhūkṛtānām
Locativebandhūkṛte bandhūkṛtayoḥ bandhūkṛteṣu

Compound bandhūkṛta -

Adverb -bandhūkṛtam -bandhūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria