Declension table of ?bandhupuṣpamālā

Deva

FeminineSingularDualPlural
Nominativebandhupuṣpamālā bandhupuṣpamāle bandhupuṣpamālāḥ
Vocativebandhupuṣpamāle bandhupuṣpamāle bandhupuṣpamālāḥ
Accusativebandhupuṣpamālām bandhupuṣpamāle bandhupuṣpamālāḥ
Instrumentalbandhupuṣpamālayā bandhupuṣpamālābhyām bandhupuṣpamālābhiḥ
Dativebandhupuṣpamālāyai bandhupuṣpamālābhyām bandhupuṣpamālābhyaḥ
Ablativebandhupuṣpamālāyāḥ bandhupuṣpamālābhyām bandhupuṣpamālābhyaḥ
Genitivebandhupuṣpamālāyāḥ bandhupuṣpamālayoḥ bandhupuṣpamālānām
Locativebandhupuṣpamālāyām bandhupuṣpamālayoḥ bandhupuṣpamālāsu

Adverb -bandhupuṣpamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria