Declension table of ?bandhupuṣpamāla

Deva

NeuterSingularDualPlural
Nominativebandhupuṣpamālam bandhupuṣpamāle bandhupuṣpamālāni
Vocativebandhupuṣpamāla bandhupuṣpamāle bandhupuṣpamālāni
Accusativebandhupuṣpamālam bandhupuṣpamāle bandhupuṣpamālāni
Instrumentalbandhupuṣpamālena bandhupuṣpamālābhyām bandhupuṣpamālaiḥ
Dativebandhupuṣpamālāya bandhupuṣpamālābhyām bandhupuṣpamālebhyaḥ
Ablativebandhupuṣpamālāt bandhupuṣpamālābhyām bandhupuṣpamālebhyaḥ
Genitivebandhupuṣpamālasya bandhupuṣpamālayoḥ bandhupuṣpamālānām
Locativebandhupuṣpamāle bandhupuṣpamālayoḥ bandhupuṣpamāleṣu

Compound bandhupuṣpamāla -

Adverb -bandhupuṣpamālam -bandhupuṣpamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria