Declension table of ?bandhupāla

Deva

MasculineSingularDualPlural
Nominativebandhupālaḥ bandhupālau bandhupālāḥ
Vocativebandhupāla bandhupālau bandhupālāḥ
Accusativebandhupālam bandhupālau bandhupālān
Instrumentalbandhupālena bandhupālābhyām bandhupālaiḥ bandhupālebhiḥ
Dativebandhupālāya bandhupālābhyām bandhupālebhyaḥ
Ablativebandhupālāt bandhupālābhyām bandhupālebhyaḥ
Genitivebandhupālasya bandhupālayoḥ bandhupālānām
Locativebandhupāle bandhupālayoḥ bandhupāleṣu

Compound bandhupāla -

Adverb -bandhupālam -bandhupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria