Declension table of ?bandhumatīyakā

Deva

FeminineSingularDualPlural
Nominativebandhumatīyakā bandhumatīyake bandhumatīyakāḥ
Vocativebandhumatīyake bandhumatīyake bandhumatīyakāḥ
Accusativebandhumatīyakām bandhumatīyake bandhumatīyakāḥ
Instrumentalbandhumatīyakayā bandhumatīyakābhyām bandhumatīyakābhiḥ
Dativebandhumatīyakāyai bandhumatīyakābhyām bandhumatīyakābhyaḥ
Ablativebandhumatīyakāyāḥ bandhumatīyakābhyām bandhumatīyakābhyaḥ
Genitivebandhumatīyakāyāḥ bandhumatīyakayoḥ bandhumatīyakānām
Locativebandhumatīyakāyām bandhumatīyakayoḥ bandhumatīyakāsu

Adverb -bandhumatīyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria