Declension table of ?bandhulānvaya

Deva

MasculineSingularDualPlural
Nominativebandhulānvayaḥ bandhulānvayau bandhulānvayāḥ
Vocativebandhulānvaya bandhulānvayau bandhulānvayāḥ
Accusativebandhulānvayam bandhulānvayau bandhulānvayān
Instrumentalbandhulānvayena bandhulānvayābhyām bandhulānvayaiḥ bandhulānvayebhiḥ
Dativebandhulānvayāya bandhulānvayābhyām bandhulānvayebhyaḥ
Ablativebandhulānvayāt bandhulānvayābhyām bandhulānvayebhyaḥ
Genitivebandhulānvayasya bandhulānvayayoḥ bandhulānvayānām
Locativebandhulānvaye bandhulānvayayoḥ bandhulānvayeṣu

Compound bandhulānvaya -

Adverb -bandhulānvayam -bandhulānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria