Declension table of ?bandhukāma

Deva

MasculineSingularDualPlural
Nominativebandhukāmaḥ bandhukāmau bandhukāmāḥ
Vocativebandhukāma bandhukāmau bandhukāmāḥ
Accusativebandhukāmam bandhukāmau bandhukāmān
Instrumentalbandhukāmena bandhukāmābhyām bandhukāmaiḥ bandhukāmebhiḥ
Dativebandhukāmāya bandhukāmābhyām bandhukāmebhyaḥ
Ablativebandhukāmāt bandhukāmābhyām bandhukāmebhyaḥ
Genitivebandhukāmasya bandhukāmayoḥ bandhukāmānām
Locativebandhukāme bandhukāmayoḥ bandhukāmeṣu

Compound bandhukāma -

Adverb -bandhukāmam -bandhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria