Declension table of ?bandhukṣit

Deva

MasculineSingularDualPlural
Nominativebandhukṣit bandhukṣitau bandhukṣitaḥ
Vocativebandhukṣit bandhukṣitau bandhukṣitaḥ
Accusativebandhukṣitam bandhukṣitau bandhukṣitaḥ
Instrumentalbandhukṣitā bandhukṣidbhyām bandhukṣidbhiḥ
Dativebandhukṣite bandhukṣidbhyām bandhukṣidbhyaḥ
Ablativebandhukṣitaḥ bandhukṣidbhyām bandhukṣidbhyaḥ
Genitivebandhukṣitaḥ bandhukṣitoḥ bandhukṣitām
Locativebandhukṣiti bandhukṣitoḥ bandhukṣitsu

Compound bandhukṣit -

Adverb -bandhukṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria