Declension table of ?bandhukṛtya

Deva

NeuterSingularDualPlural
Nominativebandhukṛtyam bandhukṛtye bandhukṛtyāni
Vocativebandhukṛtya bandhukṛtye bandhukṛtyāni
Accusativebandhukṛtyam bandhukṛtye bandhukṛtyāni
Instrumentalbandhukṛtyena bandhukṛtyābhyām bandhukṛtyaiḥ
Dativebandhukṛtyāya bandhukṛtyābhyām bandhukṛtyebhyaḥ
Ablativebandhukṛtyāt bandhukṛtyābhyām bandhukṛtyebhyaḥ
Genitivebandhukṛtyasya bandhukṛtyayoḥ bandhukṛtyānām
Locativebandhukṛtye bandhukṛtyayoḥ bandhukṛtyeṣu

Compound bandhukṛtya -

Adverb -bandhukṛtyam -bandhukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria