Declension table of ?bandhujīvin

Deva

MasculineSingularDualPlural
Nominativebandhujīvī bandhujīvinau bandhujīvinaḥ
Vocativebandhujīvin bandhujīvinau bandhujīvinaḥ
Accusativebandhujīvinam bandhujīvinau bandhujīvinaḥ
Instrumentalbandhujīvinā bandhujīvibhyām bandhujīvibhiḥ
Dativebandhujīvine bandhujīvibhyām bandhujīvibhyaḥ
Ablativebandhujīvinaḥ bandhujīvibhyām bandhujīvibhyaḥ
Genitivebandhujīvinaḥ bandhujīvinoḥ bandhujīvinām
Locativebandhujīvini bandhujīvinoḥ bandhujīviṣu

Compound bandhujīvi -

Adverb -bandhujīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria