Declension table of ?bandhujīvābhitāmrā

Deva

FeminineSingularDualPlural
Nominativebandhujīvābhitāmrā bandhujīvābhitāmre bandhujīvābhitāmrāḥ
Vocativebandhujīvābhitāmre bandhujīvābhitāmre bandhujīvābhitāmrāḥ
Accusativebandhujīvābhitāmrām bandhujīvābhitāmre bandhujīvābhitāmrāḥ
Instrumentalbandhujīvābhitāmrayā bandhujīvābhitāmrābhyām bandhujīvābhitāmrābhiḥ
Dativebandhujīvābhitāmrāyai bandhujīvābhitāmrābhyām bandhujīvābhitāmrābhyaḥ
Ablativebandhujīvābhitāmrāyāḥ bandhujīvābhitāmrābhyām bandhujīvābhitāmrābhyaḥ
Genitivebandhujīvābhitāmrāyāḥ bandhujīvābhitāmrayoḥ bandhujīvābhitāmrāṇām
Locativebandhujīvābhitāmrāyām bandhujīvābhitāmrayoḥ bandhujīvābhitāmrāsu

Adverb -bandhujīvābhitāmram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria