Declension table of bandhujīva

Deva

NeuterSingularDualPlural
Nominativebandhujīvam bandhujīve bandhujīvāni
Vocativebandhujīva bandhujīve bandhujīvāni
Accusativebandhujīvam bandhujīve bandhujīvāni
Instrumentalbandhujīvena bandhujīvābhyām bandhujīvaiḥ
Dativebandhujīvāya bandhujīvābhyām bandhujīvebhyaḥ
Ablativebandhujīvāt bandhujīvābhyām bandhujīvebhyaḥ
Genitivebandhujīvasya bandhujīvayoḥ bandhujīvānām
Locativebandhujīve bandhujīvayoḥ bandhujīveṣu

Compound bandhujīva -

Adverb -bandhujīvam -bandhujīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria