Declension table of ?bandhudattā

Deva

FeminineSingularDualPlural
Nominativebandhudattā bandhudatte bandhudattāḥ
Vocativebandhudatte bandhudatte bandhudattāḥ
Accusativebandhudattām bandhudatte bandhudattāḥ
Instrumentalbandhudattayā bandhudattābhyām bandhudattābhiḥ
Dativebandhudattāyai bandhudattābhyām bandhudattābhyaḥ
Ablativebandhudattāyāḥ bandhudattābhyām bandhudattābhyaḥ
Genitivebandhudattāyāḥ bandhudattayoḥ bandhudattānām
Locativebandhudattāyām bandhudattayoḥ bandhudattāsu

Adverb -bandhudattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria