Declension table of ?bandhudatta

Deva

NeuterSingularDualPlural
Nominativebandhudattam bandhudatte bandhudattāni
Vocativebandhudatta bandhudatte bandhudattāni
Accusativebandhudattam bandhudatte bandhudattāni
Instrumentalbandhudattena bandhudattābhyām bandhudattaiḥ
Dativebandhudattāya bandhudattābhyām bandhudattebhyaḥ
Ablativebandhudattāt bandhudattābhyām bandhudattebhyaḥ
Genitivebandhudattasya bandhudattayoḥ bandhudattānām
Locativebandhudatte bandhudattayoḥ bandhudatteṣu

Compound bandhudatta -

Adverb -bandhudattam -bandhudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria