Declension table of ?bandhudāyādā

Deva

FeminineSingularDualPlural
Nominativebandhudāyādā bandhudāyāde bandhudāyādāḥ
Vocativebandhudāyāde bandhudāyāde bandhudāyādāḥ
Accusativebandhudāyādām bandhudāyāde bandhudāyādāḥ
Instrumentalbandhudāyādayā bandhudāyādābhyām bandhudāyādābhiḥ
Dativebandhudāyādāyai bandhudāyādābhyām bandhudāyādābhyaḥ
Ablativebandhudāyādāyāḥ bandhudāyādābhyām bandhudāyādābhyaḥ
Genitivebandhudāyādāyāḥ bandhudāyādayoḥ bandhudāyādānām
Locativebandhudāyādāyām bandhudāyādayoḥ bandhudāyādāsu

Adverb -bandhudāyādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria