Declension table of ?bandhitā

Deva

FeminineSingularDualPlural
Nominativebandhitā bandhite bandhitāḥ
Vocativebandhite bandhite bandhitāḥ
Accusativebandhitām bandhite bandhitāḥ
Instrumentalbandhitayā bandhitābhyām bandhitābhiḥ
Dativebandhitāyai bandhitābhyām bandhitābhyaḥ
Ablativebandhitāyāḥ bandhitābhyām bandhitābhyaḥ
Genitivebandhitāyāḥ bandhitayoḥ bandhitānām
Locativebandhitāyām bandhitayoḥ bandhitāsu

Adverb -bandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria